वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣भि꣢ वा꣣युं꣢ वी꣣꣬त्य꣢꣯र्षा गृणा꣣नो꣢३꣱ऽभि꣢ मि꣣त्रा꣡वरु꣢꣯णा पू꣣य꣡मा꣢नः । अ꣣भि꣡ न꣢꣯रं धी꣣ज꣡व꣢नꣳ रथे꣣ष्ठा꣢म꣣भी꣢न्द्रं꣣ वृ꣡ष꣢णं꣣ व꣡ज्र꣢बाहुम् ॥१४२६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः । अभि नरं धीजवनꣳ रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥१४२६॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । वा꣣यु꣢म् । वी꣣ति꣢ । अ꣣र्ष । गृणानः꣢ । अ꣣भि꣢ । मि꣣त्रा꣢ । मि꣣ । त्रा꣢ । व꣡रु꣢꣯णा । पू꣣य꣡मा꣢नः । अ꣣भि꣢ । न꣡र꣢꣯म् । धी꣣ज꣡व꣢नम् । धी꣣ । ज꣡व꣢꣯नम् । र꣣थेष्ठा꣢म् । र꣣थे । स्था꣢म् । अ꣡भि꣢꣯ । इ꣡न्द्र꣢꣯म् । वृ꣡ष꣢꣯णम् । व꣡ज्र꣢꣯बाहुम् । व꣡ज्र꣢꣯ । बा꣣हुम् ॥१४२६॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1426 | (कौथोम) 6 » 2 » 18 » 1 | (रानायाणीय) 12 » 6 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में उपासक को प्रेरित किया गया है।

पदार्थान्वयभाषाः -

हे सोम अर्थात् शान्तिमय उपासक ! (गृणानः) परमात्मा की स्तुति करता हुआ तू (वीती) वेग से (वायुम्) गतिशील मन को (अभि अर्ष) परमात्मा के प्रति प्रेरित कर। (पूयमानः) पवित्र किया जाता हुआ तू (मित्रावरुणा) प्राण-अपान को (अभि अर्ष) परमात्मा के प्रति प्रेरित कर, (धीजवनम्) ध्यान में वेगवान्, (रथेष्ठाम्) देह-रथ में स्थित (नरम्) नेता जीवात्मा को (अभि अर्ष) परमात्मा के प्रति प्रेरित कर और (वृषणम्) सुखवर्षक, (वज्रबाहुम्) शस्त्रास्त्रधारी सेनापति के समान शत्रुओं के विनाश में समर्थ (इन्द्रम्) परमेश्वर को (अभि अर्ष) अपनी ओर प्रेरित कर ॥१॥

भावार्थभाषाः -

मनुष्य जब अपने मन, बुद्धि, प्राण-अपान और जीवात्मा को परमात्मा की ओर प्रेरित करता है, तब परमात्मा झट स्वयं ही उसके सम्मुख प्रकट हो जाता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्राद्ये मन्त्रे उपासकं प्रेरयति।

पदार्थान्वयभाषाः -

हे सोम शान्तिमय उपासक ! (गृणानः) परमात्मानं स्तुवन् त्वम् (वीती) वीत्या वेगेन (वायुम्) गतिशीलं मनः (अभि अर्ष) परमात्मानं प्रति प्रेरय, (पूयमानः) पवित्रीक्रियमाणः त्वम् (मित्रावरुणा) प्राणापानौ (अभि अर्ष) परमात्मानं प्रति प्रेरय। (धीजवनम्२) धियां ध्याने जवनं वेगवन्तम्, (रथेष्ठाम्) देहरथे स्थितम् (नरम्) नेतारं जीवात्मानम् (अभि अर्ष) परमात्मानं प्रति प्रेरय। (वृषणम्) सुखवर्षकम्, (वज्रबाहुम्)शस्त्रास्त्रधारिणं सेनापतिमिव शत्रुविनाशसमर्थम् (इन्द्रम्) परमेश्वरम् (अभि अर्ष) स्वात्मानं प्रति प्रेरय। [अभि इत्यस्यावृत्त्या अर्ष इति क्रियापदं स्वयमेवावर्तते।] ॥१॥

भावार्थभाषाः -

मनुष्यो यदा मनो बुद्धिं प्राणापानौ जीवात्मानं च परमात्मानं प्रति प्रेरयति तदा परमात्मा झटिति स्वयमेव तत्सम्मुखमाविर्भवति ॥१॥